Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
phes cha ca
Previous
-
Next
Click here to show the links to concordance
pheś cha ca
|| PS_4,1.149 ||
_____START JKv_4,1.149:
kutsane ity eva, sauvīreṣu iti ca /
pheḥ iti phiño grahaṇaṃ na phinaḥ, vr̥ddha-adhikārāt /
phiñantāt prātipadikāt sauvīragotrād apatye chaḥ pratyayo bhavati, cakārāṭ ṭhak, kutsane gamyamāne /
yamundasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154) /
tasyapatyaṃ yāmundāyanīyaḥ, yāmundāyanikaḥ /
kutsane ityeva, yāmundāyaniḥ /
phiñantād autsargikasya aṇa āgatasya ṇya-kṣatriya-arṣa-ñito yūni lug aṇ-iñoḥ (*2,4.58) iti luk /
sauvīresu ity eva, taikāyaniḥ /
yamundaś ca suyāmā ca vārṣyāyaṇiḥ phiñaḥ smr̥tāḥ /
sauvīreṣu ca kutsāyāṃ dvau yogau śabdavit samaret //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL