Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

phāṇḍāhr̥ti-mimatābhyā a-phiñau || PS_4,1.150 ||


_____START JKv_4,1.150:

sauvīreṣu ity eva /
kutsane iti nivr̥ttam /
phāṇṭāhr̥timimataśabdābhyāṃ sauvīra-viṣayābhyām apatye ṇa-phiñau pratyayu bhavataḥ /
phako 'pavādaḥ /
alpāctarasya apūrvanipāto lakṣaṇa-vyabhicāra-cihnaṃ, tena yathāsaṅkhyam iha na bhavati iti /
phāṇṭāhr̥taḥ, phāṇṭāhr̥tāyaniḥ /
maimataḥ, maimatāyaniḥ /
sauvīreṣu ity eva, phāṇṭāhr̥tāyanaḥ /
maimatāyanaḥ /
phāṇṭāhr̥teḥ yañ-iñoś ca (*4,1.101) iti phak /
mimata-śabdo 'pi naḍādiṣu paṭhyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL