Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
phandahrrti-mimatabhyam na-phiñau
Previous
-
Next
Click here to show the links to concordance
phā
ṇḍ
āhr
̥
ti-mimatābhyā
ṃ
ṇ
a-phiñ
au
|| PS_4,1.150 ||
_____START JKv_4,1.150:
sauvīreṣu ity eva /
kutsane iti nivr̥ttam /
phāṇṭāhr̥timimataśabdābhyāṃ sauvīra-viṣayābhyām apatye ṇa-phiñau pratyayu bhavataḥ /
phako 'pavādaḥ /
alpāctarasya apūrvanipāto lakṣaṇa-vyabhicāra-cihnaṃ, tena yathāsaṅkhyam iha na bhavati iti /
phāṇṭāhr̥taḥ, phāṇṭāhr̥tāyaniḥ /
maimataḥ, maimatāyaniḥ /
sauvīreṣu ity eva, phāṇṭāhr̥tāyanaḥ /
maimatāyanaḥ /
phāṇṭāhr̥teḥ yañ-iñoś ca (*4,1.101) iti phak /
mimata-śabdo 'pi naḍādiṣu paṭhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL