Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
kurvadibhyo nyah
Previous
-
Next
Click here to show the links to concordance
kurvādibhyo
ṇ
ya
ḥ
|| PS_4,1.151 ||
_____START JKv_4,1.151:
sauvīreṣu bahulam iti nivr̥ttam /
kuru ity evam ādibhyaḥ śabdebhyo 'patye ṇyaḥ pratyayo bhavati /
kauravyaḥ /
gārgyaḥ /
kurunādibhyo ṇyaḥ (*4,1.172) /
iti kuru-śabdād aparo ṇyapratyayo bhaviṣyati /
sa tu kṣatriyāt tadrājasañjñakaḥ /
tasya bahuṣu lukā bhavitavyam, ayaṃ tu śrūyata eva /
kauravyāḥ /
kauravyaśabdasya kṣatriya-vacanasya tikādiṣu pāṭhāt phiñ api bhavati, phauravyāyaṇiḥ /
rathakāra-śabdo 'tra paṭhyate, sa jāti-vacanaḥ /
traivarṇikebhyaḥ kiṃcin nyūnā rathakārajātiḥ /
kāriṇas tu rathakāra-śabdād uttarasūtreṇa+eva ṇyaḥ siddhaḥ /
keśinī-śabdaḥ paṭhyate, tasya kaiśinyaḥ /
puṃvadbhāvo na bhavati, strīpratyaya-nirdeśasāmarthyāt /
[#356]
venācchandasi iti paṭhyate /
katham bhāṣāyāṃ vainyo rājā iti ? chandasa eva ayaṃ pramādāt kavibhiḥ prayuktaḥ /
vāmaratha-śabdaḥ paṭhyate, tasya kaṇvādivat kāryam iṣyate /
svaraṃ varjayitvā lug-ādikam atidiśyate /
bahusu vāmarathāḥ /
strī vāmarathī /
vāmarathyāyanī /
yuvā vāmarathyāyanaḥ /
vāmarathyasya chātrāḥ vāmarathāḥ /
vāmarathāni saṅghāṅkalakṣaṇāni /
svaras tu ṇyapratyayasya+eva bhavati, na atideśikamādyudāttatvam /
kuru /
garga /
maṅguṣa /
ajamāraka /
rathakāra /
vāvadūka /
samrājaḥ kṣatriye /
kavi /
mati /
vāk /
pitr̥mat /
indrajāli /
dāmoṣṇīṣi /
gaṇakāri /
kaiśori /
kāpiñjalādi /
kuṭa /
śalākā /
mura /
eraka /
abhra /
darbha /
keśinī /
venācchandasi /
śūrpaṇāya /
śyāvanāya /
śyāvaratha /
śyāvaputra /
satyaṅkāra /
baḍabhīkāra /
śaṅku /
śāka /
pathikārin /
mūḍha /
śakandhu /
kartr̥ /
hartr̥ /
śākin /
inapiṇḍī /
vāmarathasya kanvādivat svaravarjam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL