Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kurvādibhyo ya || PS_4,1.151 ||


_____START JKv_4,1.151:

sauvīreṣu bahulam iti nivr̥ttam /
kuru ity evam ādibhyaḥ śabdebhyo 'patye ṇyaḥ pratyayo bhavati /
kauravyaḥ /
gārgyaḥ /
kurunādibhyo ṇyaḥ (*4,1.172) /
iti kuru-śabdād aparo ṇyapratyayo bhaviṣyati /
sa tu kṣatriyāt tadrājasañjñakaḥ /
tasya bahuṣu lukā bhavitavyam, ayaṃ tu śrūyata eva /
kauravyāḥ /
kauravyaśabdasya kṣatriya-vacanasya tikādiṣu pāṭhāt phiñ api bhavati, phauravyāyaṇiḥ /
rathakāra-śabdo 'tra paṭhyate, sa jāti-vacanaḥ /
traivarṇikebhyaḥ kiṃcin nyūnā rathakārajātiḥ /
kāriṇas tu rathakāra-śabdād uttarasūtreṇa+eva ṇyaḥ siddhaḥ /
keśinī-śabdaḥ paṭhyate, tasya kaiśinyaḥ /
puṃvadbhāvo na bhavati, strīpratyaya-nirdeśasāmarthyāt /

[#356]

venācchandasi iti paṭhyate /
katham bhāṣāyāṃ vainyo rājā iti ? chandasa eva ayaṃ pramādāt kavibhiḥ prayuktaḥ /
vāmaratha-śabdaḥ paṭhyate, tasya kaṇvādivat kāryam iṣyate /
svaraṃ varjayitvā lug-ādikam atidiśyate /
bahusu vāmarathāḥ /
strī vāmarathī /
vāmarathyāyanī /
yuvā vāmarathyāyanaḥ /
vāmarathyasya chātrāḥ vāmarathāḥ /
vāmarathāni saṅghāṅkalakṣaṇāni /
svaras tu ṇyapratyayasya+eva bhavati, na atideśikamādyudāttatvam /
kuru /
garga /
maṅguṣa /
ajamāraka /
rathakāra /
vāvadūka /
samrājaḥ kṣatriye /
kavi /
mati /
vāk /
pitr̥mat /
indrajāli /
dāmoṣṇīṣi /
gaṇakāri /
kaiśori /
kāpiñjalādi /
kuṭa /
śalākā /
mura /
eraka /
abhra /
darbha /
keśinī /
venācchandasi /
śūrpaṇāya /
śyāvanāya /
śyāvaratha /
śyāvaputra /
satyaṅkāra /
baḍabhīkāra /
śaṅku /
śāka /
pathikārin /
mūḍha /
śakandhu /
kartr̥ /
hartr̥ /
śākin /
inapiṇḍī /
vāmarathasya kanvādivat svaravarjam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL