Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tikādibhya phiñ || PS_4,1.154 ||


_____START JKv_4,1.154:

tika ity evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati /
taikāyaniḥ /
kaitavāyaniḥ /
vr̥ṣa-śabdo 'tra paṭhyate, tasya pratyaya-sanniyogena yakārantatvam iṣyate /
vārṣyāyaṇiḥ /
kauravya-śabdaḥ paṭhyate, sa ca kṣatraya-vacanaḥ, aurasa-śabdena kṣtriya-pratyayāntena sāhacaryāt /
yas tu kurv-ādihyo ṇyaḥ (*4,1.151) , tadantād iñaiva bhavitavyam /
tathā ca ṇyakṣatriyārṣañito yūni lugaṇiñoḥ (*2,4.58) ity atra udāhr̥taṃ kauravyaḥ pita, kauravyaḥ putraḥ iti /
tika /
kitava /
sañjñā /
bāla /
śikhā /
uras /
śāṭya /
saindhava /
yamunda /
rūpya /
grāmya /
nīla /
amitra /
gaukakṣya /
kuru /
devaratha /
taitila /
aurasa /
kuaravya /
bhairiki /
bhauliki /
caupayata /
caitayata /
caiṭayata /
śaikayata /
kṣaitayata /
dhvājavata /
candramas /
ṣubha /
gaṅgā /
vareṇya /
suyāman /
ārada /
vahyakā /
khalyā /
vr̥ṣa /
lomakā /
udanya /
yajña //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#357]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL