Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vākina-adīnā kuk ca || PS_4,1.158 ||


_____START JKv_4,1.158:

vākina ity evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati, tat saṃniyogena ca+eṣāṃ kug-āgamaḥ /
yadiha vr̥ddham agotraṃ śabdarūpaṃ tasya āgama-artham eva grahaṇam, anyeṣām ubhaya-artham /
vākinakāyaniḥ /
gāredhakāyaniḥ /
iñādyapavādo yogaḥ /
udīcām ity adhikārāt pakṣe te 'pi bhavanti /
vākiniḥ /
gāredhiḥ /
vākina /
gāredha /
kārkaṭya /
kāka /
laṅkā /
carmivarmiṇor nalopaś ca //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL