Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
jivati tu vamsye yuva
Previous
-
Next
Click here to show the links to concordance
jīvati tu va
ṃ
śye yuvā
|| PS_4,1.163 ||
_____START JKv_4,1.163:
abhijanaprabandho vaṃśaḥ /
tatra bhavo vaṃśyaḥ pitrādiḥ /
tasmin jīvati sati pautraprabhr̥ty-apatyaṃ yuva-sañjñaṃ bhavati /
pautraprabhr̥ti iti ca na sāmānāadhikaraṇyena apatyaṃ viśeṣayati, kiṃ tarhi, ṣaṣṭhyā vipariṇamyate pautra-prabhr̥ter yad apatyam iti /
tena caturthādārabhya yuva /
sañjñā vidhīyate /
gārgyāyaṇaḥ /
vātsyāyanaḥ /
tu-śabdo 'vadhāraṇa-artho yuva+eva na gotram iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL