Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
vrrddhasya ca pujayam
Previous
-
Next
Click here to show the links to concordance
vr
̥
ddhasya ca pūjāyām
|| PS_4,1.166 ||
_____START JKv_4,1.166:
apatyam antarhitaṃ vr̥ddham iti śāstrāntare paribhāṣaṇād gotraṃ vr̥ddham ity ucyate /
vr̥ddhasya yuvasañjñā vā bhavati pūjāyāṃ gamyamānāyām /
sañjñasāmarthyād gotraṃ yuvapratyayena punar ucyate /
vr̥ddhasya iti ṣaṣṭhī-nirdeśo vicitrā sūtrasya kr̥tiḥ iti /
tatra bhavān gārgyāyaṇaḥ gārgyo vā /
tatra bhavān vātsyāyanaḥ vātsyo vā /
tatra bhavān dākṣāyaṇaḥ dākṣirvā /
pūjāyām iti kim ? gārgyaḥ /
vātsyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL