Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sālvāvayava-pratyagratha-kalakūa-aśmakād iñ || PS_4,1.173 ||


_____START JKv_4,1.173:

janapadaśabdāt kṣatriyāt ity eva /
salvā nāma akṣatriyā tannāmikā, tasyā apatyaṃ, dvyacaḥ (*4,2.121) iti ḍhak, sālveyaḥ /
aṇ apīṣyate, sālvaḥ /
tasya nivāsaḥ sālvo janapadaḥ /
tad avyavā udumbarādayaḥ, tebhyaḥ kṣatriya-vr̥ttibhya idaṃ pratyaya-vidhānam /
sālvāvayavebhyaḥ pratyagratha-kalakūṭa-aśmaka-śabdebhyaś cāpatye iñ pratyayo bhavati /
año 'pavādaḥ /
audumbariḥ /
tailakhaliḥ /
mādrakāriḥ /
yaugandhariḥ /
bhauliṅgiḥ /
śāradaṇḍiḥ /
pratyagrathiḥ /
kālakūṭiḥ /
āśmakiḥ /
tasya rājani ity eva, audumbarī rājā /
udumbarāstilakhalā madrakārā yugandharāḥ /
bhuliṅgāḥ śaradaṇḍāś ca sālvāvayavasañjñitāḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#361]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL