Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
salvavayava-pratyagratha-kalakuta-asmakad iñ
Previous
-
Next
Click here to show the links to concordance
sālvāvayava-pratyagratha-kalakū
ṭ
a-
aśmakād iñ
|| PS_4,1.173 ||
_____START JKv_4,1.173:
janapadaśabdāt kṣatriyāt ity eva /
salvā nāma akṣatriyā tannāmikā, tasyā apatyaṃ, dvyacaḥ (*4,2.121) iti ḍhak, sālveyaḥ /
aṇ apīṣyate, sālvaḥ /
tasya nivāsaḥ sālvo janapadaḥ /
tad avyavā udumbarādayaḥ, tebhyaḥ kṣatriya-vr̥ttibhya idaṃ pratyaya-vidhānam /
sālvāvayavebhyaḥ pratyagratha-kalakūṭa-aśmaka-śabdebhyaś cāpatye iñ pratyayo bhavati /
año 'pavādaḥ /
audumbariḥ /
tailakhaliḥ /
mādrakāriḥ /
yaugandhariḥ /
bhauliṅgiḥ /
śāradaṇḍiḥ /
pratyagrathiḥ /
kālakūṭiḥ /
āśmakiḥ /
tasya rājani ity eva, audumbarī rājā /
udumbarāstilakhalā madrakārā yugandharāḥ /
bhuliṅgāḥ śaradaṇḍāś ca sālvāvayavasañjñitāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#361]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL