Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
na pracya-bharga-adi-yaudheya-adibhyah
Previous
-
Next
Click here to show the links to concordance
na prācya-bharga-ādi-yaudheya-ādibhya
ḥ
|| PS_4,1.178 ||
_____START JKv_4,1.178:
prācyebhyaḥ bhargādibhyaḥ yaudheyādibhyaś ca utpannasya lugna bhavati /
ataś ca (*4,1.177) ity anena striyāṃ luk prāptaḥ pratiṣidhyate /
prācyebhyaḥ kṣatriyebhyas tāvat - pāñcālī /
vaidehī /
āṅgī /
vāṅgī /
magadhī /
bhargādibhyaḥ - bhārgī /
kārūṣī /
kaikeyī /
yaudheyādibhyaḥ - yaudheyī /
śaubhreyī /
śaukreyī /
kasya punar akārasya pratyayasya yaudheyādibhyo luk prāptaḥ pratiṣidhyate ? pāñcamikasyañaḥ, parśvādiyaudheyādibhyām anañau ity etasya /
kathaṃ punas tasya bhinnaprakaraṇasthasya anena luk prāpnoti ? etad eva vijñāpayati pāścamikasya api tadrājasya ataś ca ity anena lug bhavati iti /
kim etasya jñāpanena prayojanam ? parśvādyāṇaḥ striyāṃ luk siddho bhavati /
parśūḥ /
rakṣāḥ /
asurī /
tathā ca+uktaṃ yaudheyādi-pratiṣedho jñāpakaḥ parśvādyaṇo luk iti /
[#362]
bharga /
karūṣa /
kekaya /
kaśmīra /
sālva /
susthāla /
uraśa /
kauravya /
iti bhargādiḥ /
yaudheya /
śaubhreya /
śaukreya /
jyābāneya /
dhārteya /
dhārteya /
trigarta /
bharata /
uśīnara /
yaudheyādiḥ //
iti śrījayādityaviracitāyām kāśikāyāṃ vr̥ttau caturthādhyāyasya prathamaḥ pādaḥ //
______________________________________________________
caturthādhyāyasya dvitīyaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#363]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL