Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
tena raktam ragat
Previous
-
Next
Click here to show the links to concordance
tena rakta
ṃ
rāgāt
|| PS_4,2.1 ||
_____START JKv_4,2.1:
śuklasya varṇāntarāpādanam iha rañjer arthaḥ /
rajyate 'nena iti rāgaḥ /
tena iti tr̥tīyāsamarthād rāgaviśeṣa-vācinaḥ śabdād raktam ity etasminn arthe yathāvihitam pratyayo bhavati /
kaṣāyeṇa raktaṃ vastram kāṣāyam /
māñjiṣṭham /
kausumbham /
rāgāt iti kim ? devadattena raktaṃ vastram /
kathaṃ kāṣāyau gardabhasya karṇau, hāridrau kukkuṭasya padau iti ? upamānād bhaviṣyati, kāṣāyau iva kāṣāyau, hāridrāv iva hāridrau /
dvaipa-vaiyāghrād añ (*4,2.12) iti yāvat tr̥tīyāsamartha-vibhaktir anuvartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL