Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
naksatrena yuktam kalah
Previous
-
Next
Click here to show the links to concordance
nak
ṣ
atre
ṇ
a yukta
ṃ
kāla
ḥ
|| PS_4,2.3 ||
_____START JKv_4,2.3:
tr̥tīyāsamartha-vibhaktiḥ anuvartate /
tena iti tr̥tīyāsamarthād nakṣatraviśeṣa-vācinaḥ śabdād yuktaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
yo 'sau yuktaḥ /
kālaś cet sa bhavati /
kathaṃ punar nakṣatreṇa puṣyādinā kālo yujyate ? puṣyādi-samīpasthe candramasi vartamānāḥ puṣyādi-śabdāḥ pratyayamutpādayanti puṣyeṇa yuktaḥ kālaḥ /
puṣya-samīpasthena candramasā yuktaḥ ity arthaḥ /
pauṣī rātriḥ /
pauṣamahaḥ /
māghī rātriḥ /
māghamahaḥ /
nakṣatreṇa iti kim ? candramasā yuktā rātriḥ /
kālaḥ iti kim ? puṣyeṇa yuktaś candramāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#364]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL