Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sañjñayam sravana-asvatthabhyam
Previous
-
Next
Click here to show the links to concordance
sañjñāyā
ṃ
śrava
ṇ
a-aśvatthābhyām
|| PS_4,2.5 ||
_____START JKv_4,2.5:
aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa-artho 'yam ārambhaḥ /
śravana-śabdād aśvattha-śabdāc ca+utpannasya pratyayasya lub bhavati sañjñāyāṃ viṣaye /
śravaṇārātriḥ /
aśvattho muhūrtaḥ /
lupi yuktavad-bhāvaḥ kasmān na bhavati ? nipātanāt vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ (*4,2.23) iti /
sañjñāyām iti kim ? śrāvaṇī, āśvatthī rātriḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL