Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
vamadevad dyad-dyau
Previous
-
Next
Click here to show the links to concordance
vāmadevā
ḍ
ḍ
ya
ḍ
-
ḍ
yau
|| PS_4,2.9 ||
_____START JKv_4,2.9:
vāmadeva-śabdāt tr̥tīyāsamarthāt dr̥ṣṭaṃ sāma ity etasminn arthe ḍyat ḍya ity etau pratyayau bhavataḥ /
aṇo 'pavādaḥ /
vāmadevena dr̥ṣṭaṃ sāma vāmadevyaṃ sāma /
titkaraṇaṃ svarārtham /
ḍitkaraṇaṃ kim artham ? ya-yatoś ca atadarthe (*6,2.156) iti naña uttarasya antodāttatve vidhīyamāne 'nyor grahaṇaṃ mā bhūt /
ananubandhakagrahaṇa-paribhāṣayā ekānubandhakagrahaṇaparibhāṣayā ca anayor nivr̥ttiḥ kriyate /
avāmadevyam /
siddhe yasya+iti lopena kimarthaṃ yayatau ḍitau /
grahaṇaṃ mā 'tadarthe bhūdvāmadevyasya nañsvare //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL