Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
parivrrto rathah
Previous
-
Next
Click here to show the links to concordance
parivr
̥
to ratha
ḥ
|| PS_4,2.10 ||
_____START JKv_4,2.10:
tena iti tr̥tīyāsamarthāt parivr̥taḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau parivr̥taḥ rathaś cet sa bhavati /
vastreṇa prativr̥to rathaḥ vāstro rathaḥ /
kāmbalaḥ /
cārmaṇaḥ /
rathaḥ iti kim ? vastreṇa parivr̥taḥ kāyaḥ /
samantāt veṣṭitaḥ parivr̥ta ucyate /
yasya kaścid avayavo vastrādibhir aveṣṭitaḥ, tatra na bhavati /
tena+iha na, chātraiḥ parivr̥to rathaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#366]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL