Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kaumara-apurvavacane
Previous
-
Next
Click here to show the links to concordance
kaumāra-apūrvavacane
|| PS_4,2.13 ||
_____START JKv_4,2.13:
kaumāra ity etad aṇpratyayantaṃ nipātyate 'pūrvavacane /
pāṇigrahaṇasya apūrvavacanam /
ubhyataḥ striyāḥ apūrvatve nipātanam etat /
apūrvapatiṃ kumārīṃ patir upapannaḥ kaumāraḥ patiḥ /
kumārī-śabdād dvitīyāsamarthād upayantari pratyayaḥ /
apūrvapatiḥ kumārī patim upapannā kaumārī bhāryā /
prathamāntād eva svārthe pratyayo 'pūrvatve dyotye /
kaumārāpūrvavacane kumāryā aṇ vidhīyate /
apūrvatvaṃ yadā tasyāḥ kumāryāṃ bhavati iti vā //
kumāryāṃ bhavaḥ kaumāraḥ patiḥ, tasya strī kaumārī bhāryā iti siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL