Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sa 'smin paurnamasi iti sañjñayam
Previous
-
Next
Click here to show the links to concordance
sā 'smin paur
ṇ
amāsī iti sañjñāyām
|| PS_4,2.21 ||
_____START JKv_4,2.21:
sā iti prathamāsamarthād asminn iti saptamy-arthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ paurṇamāsī ced bhavati /
iti-karaṇaḥ tataś ced vivakṣā bhavati /
sañjñāyām iti samudāyopādhiḥ, pratyayāntena cet sañjñā gamyate iti /
māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /
pauṣī paurṇamāsī asmin pauṣo māsaḥ /
pauṣo 'rdhamāsaḥ /
[#368]
pauṣaḥ saṃvatsaraḥ /
iha na bhavati, pauṣī paurṇamāsī asmin daśarātre iti /
bhr̥takamāse ca na bhavati /
itikaraṇasya sañjñāśabdasya ca tulyam eva phalaṃ prayoga-anusaraṇaṃ, tatra kimarthaṃ dvayam upādīyate ? sañjñāśabdena tulyatām iti karaṇasya jñāpayituṃ, na hy ayaṃ loke tathā prasiddhaḥ /
sañjñārthatve tu samprati jñāpite yat tatra tatra+ucyate itikaraṇas tataś ced vivakṣā iti tadupapannaṃ bhavati /
atha paurṇamāsī iti ko 'yaṃ śabdaḥ /
pūrṇamāsādaṇ paurṇamāsī /
athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī /
mā iti candra ucyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL