Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sa 'sya devata
Previous
-
Next
Click here to show the links to concordance
sā 'sya devatā
|| PS_4,2.24 ||
_____START JKv_4,2.24:
sā iti prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ devatā cet sā bhavati /
yāgasaṃpradānaṃ devatā, deyasya puroḍāśādeḥ svāminī, tasminn abhidheye pratyayaḥ /
indro devatā asya aindraṃ haviḥ /
ādityam /
bārhaspatyam /
prājāpatyam /
devatā iti kim ? kanyā devatā asya /
katham aindro mantraḥ ? mantrastutyam api devatā ity upacaranti /
katham āgneyo vai brāhmaṇo devatā iti ? upamānād bhaviṣyati /
mahārājaproṣṭhapadāṭ ṭhañ (*4,2.35) iti yāvat sā 'sya devatā ity adhikāraḥ /
sā iti prakr̥te punaḥ samartha-vibhakti nirdeśaḥ sañjñā-nivr̥tty-arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL