Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kalebhyo bhavavat
Previous
-
Next
Click here to show the links to concordance
kālebhyo bhavavat
|| PS_4,2.34 ||
_____START JKv_4,2.34:
kālaviśeṣa-vācibhyaḥ śabdebhyo bhavavat pratyayā bhavanti sā 'sya devatā ity asmin viṣaye /
kālāṭ ṭhañ (*4,3.11) iti prakaraṇe bhave pratyayā vidhāsyante te sā 'sya devatā ity asmin arthe tathā+eva+iṣyante, tadartham idam ucyate /
vat-karaṇaṃ sarvasādr̥śya-parigraha-artham /
māse bhavam māsikam /
ārdhamāsikam /
sāṃvatsarikam /
vāsantam /
prāvr̥ṣeṇyam /
tathā māso devatā 'sya māsikam /
ārdhamāsikam /
sāṃvatsarikam /
vāsantam /
prāvr̥ṣeṇyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL