Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
pitrrvya-matula-matamaha-pitamahah
Previous
-
Next
Click here to show the links to concordance
pitr
̥
vya-mātula-mātāmaha-pitāmahā
ḥ
|| PS_4,2.36 ||
_____START JKv_4,2.36:
pitr̥vyādayo nipātyante /
samarthavibhaktiḥ, pratyayaḥ, pratyayārtho 'nubandhaḥ iti sarvaṃ nipātanād vijñeyam /
pitr̥mātr̥bhyāṃ bhrātaryabhidheye vyat ḍulac ity etau pratyayu nipātyete /
pitrur bhrātā pitr̥vyaḥ /
mātur bhrātā mātulaḥ /
tābhyāṃ pitari ḍāmahac mātari ṣicca /
tābhyām eva pitari ḍāmahac pratyayo bhavati /
pituḥ pitā pitāmahaḥ /
mātuḥ pitā mātāmahaḥ /
mātari ṣicca /
pitāmahī /
mātāmahī /
averdugdhe soḍhadūsamarīsaco vaktavyāḥ /
averdugdham avisoḍham, avidūsam, avimarīsam /
tilānniṣphalāt piñjapejau pratyayau vaktavyau /
niṣphalastilaḥ tilapiñjaḥ, tilapejaḥ /
piñjaśchandasi ḍicca /
tilpiñjaṃ daṇḍanaṃ naḍam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL