Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tasya samūha || PS_4,2.37 ||


_____START JKv_4,2.37:

tasya iti ṣaṣṭhīsamarthāt samūhaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
kim iha+udāharaṇam ? cittavadadyudāttamagotraṃ yasya ca na anyat pratipadaṃ grahaṇam /
acittāt ṭhakaṃ vakṣyati, anudāttāderañ (*4,2.44), gotrād vuñ, pratipadaṃ ca kedārād yañca (*4,2.40) ity evam ādi, tatparihāreṇa atra+udāharaṇaṃ draṣṭavyam /
kākānāṃ samūhaḥ kākam /
bākam /
ini-tra-kaṭyacaś ca (*4,2.51) iti yāvat samūhādhikāraḥ /
guṇādibhyo grāmaj vaktavyaḥ /
guṇagrāmaḥ /
karaṇagrāmaḥ /
guṇa /
karaṇa /
tattva /
śabda /
indriya /
ākr̥tiganaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#372]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL