Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
tasya samuhah
Previous
-
Next
Click here to show the links to concordance
tasya samūha
ḥ
|| PS_4,2.37 ||
_____START JKv_4,2.37:
tasya iti ṣaṣṭhīsamarthāt samūhaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
kim iha+udāharaṇam ? cittavadadyudāttamagotraṃ yasya ca na anyat pratipadaṃ grahaṇam /
acittāt ṭhakaṃ vakṣyati, anudāttāderañ (*4,2.44), gotrād vuñ, pratipadaṃ ca kedārād yañca (*4,2.40) ity evam ādi, tatparihāreṇa atra+udāharaṇaṃ draṣṭavyam /
kākānāṃ samūhaḥ kākam /
bākam /
ini-tra-kaṭyacaś ca (*4,2.51) iti yāvat samūhādhikāraḥ /
guṇādibhyo grāmaj vaktavyaḥ /
guṇagrāmaḥ /
karaṇagrāmaḥ /
guṇa /
karaṇa /
tattva /
śabda /
indriya /
ākr̥tiganaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#372]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL