Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
bhiksa-adibhyo 'n
Previous
-
Next
Click here to show the links to concordance
bhik
ṣ
ā-ādibhyo '
ṇ
|| PS_4,2.38 ||
_____START JKv_4,2.38:
bhikṣā ity evam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
aṇ-grahanaṃ bādhaka-bādhana-artham /
bhikṣāṇāṃ samūhaḥ bhaikṣam /
gārbhiṇam yuvati-śabdo 'tra paṭhyate, tasya grahaṇa-sāmarthyād pumbadbhāvo na bhavati bhasyāḍhe taddhite (*6,3.35) iti /
yuvatīnāṃ samūho yauvatam /
bhaikṣā /
garbhiṇī /
kṣetra /
karīṣa /
aṅgāra /
carmin /
dharmin /
sahasra /
yuvati /
padāti /
paddhati /
atharvan /
dakṣiṇā /
bhūta //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL