Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

khaṇḍika-ādibhyaś ca || PS_4,2.45 ||


_____START JKv_4,2.45:

khaṇdikā ity evam ādibhyaḥ śabdebhyo 'ñ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
ādy-udātta-artham acittārtham ca vacanam /
khaṇdikānāṃ mamūhaḥ khāṇḍikam /
vāḍavam /
kṣudraka-mālava-śabdotra paṭhyate /
kṣudrakāś ca mālavāś ca iti kṣatriya-dvandvaḥ /
tataḥ pūrveṇa+eva añi siddhe vacanaṃ gotravuñ bādhana-artham /
nanu ca paratvādañā vuñ bādhiṣyate, na ca gotrasamudāyo gotraṃ, na ca tadantavidhir atra asti ? evaṃ tarhi etaj jñāpayati vuñi pūrvavipratiṣedhaḥ, samūhikeṣu ca tadantavidhir asti iti /
pratyojanam aupagavakaṃ kāpaṭavakam iti vuñ bhavati, vānahastikaṃ gaudhenukam iti ca tadantavidhiḥ /
kṣudrakamālavāt ity etāvatā yogavibhāgena pūrvaviprateṣedhas tadantavidhiś ca jñāpitaḥ, punar asyaa+eva niyamārtham ucyate senāsañjñāyām iti /
kṣudrakamālavāt senāsaṃjñāyām eva añ bhavati /
kṣaudrakamālavī senā /
kṣaudrakamālavamanyat /
añsiddhir anudātādeḥ ko 'rthaḥ kṣudrakamālavāt /
gotrād vuñ na ca tadgotraṃ tadantān na ca sarvataḥ //
jñāpakaṃ syāt tadantatve tathā ca api śalier vidhiḥ /
senāyāṃ niyama-arthaṃ ca yathā badhyeta cāñ vuñā //
khaṇdikā /
vaḍavā /
kṣudrakamālavāt senāsañjñāyām /
bhikṣuka /
śuka /
ulūka /
śvan /
yuga /
ahan /
varatrā /
halabandha //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL