Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

viayo deśe || PS_4,2.52 ||


_____START JKv_4,2.52:

samūhaḥ iti nivr̥̄ttam /
ṣaṣṭhī samarthavibhaktir anuvartate /
tasya iti ṣaṣṭhīsamarthād viṣayaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau viṣayaḥ deśaś cet sa bhavati /
viṣaya-śabdo bahvarthaḥ /
kvacid grāmasamudāye vartate, viṣayo labdhaḥ iti /
kvacid indriyagrāhye, cakṣur viṣayo rūpam iti /
kvacid atyantaśīlite jñeye, devadattasya viṣayo 'nuvākaḥ iti /
kvācid anyatra abhāve, matsyānām viṣayo jalam iti /
tatra deśa-grahaṇaṃ grāmasamudāya-pratipatty-artham /
śibīnāṃ viṣayo deśaḥ śaibaḥ /
auṣṭraḥ /
deśe iti kim ? devadattasya viṣayo 'nuvākaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL