Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
visayo dese
Previous
-
Next
Click here to show the links to concordance
vi
ṣ
ayo deśe
|| PS_4,2.52 ||
_____START JKv_4,2.52:
samūhaḥ iti nivr̥̄ttam /
ṣaṣṭhī samarthavibhaktir anuvartate /
tasya iti ṣaṣṭhīsamarthād viṣayaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau viṣayaḥ deśaś cet sa bhavati /
viṣaya-śabdo bahvarthaḥ /
kvacid grāmasamudāye vartate, viṣayo labdhaḥ iti /
kvacid indriyagrāhye, cakṣur viṣayo rūpam iti /
kvacid atyantaśīlite jñeye, devadattasya viṣayo 'nuvākaḥ iti /
kvācid anyatra abhāve, matsyānām viṣayo jalam iti /
tatra deśa-grahaṇaṃ grāmasamudāya-pratipatty-artham /
śibīnāṃ viṣayo deśaḥ śaibaḥ /
auṣṭraḥ /
deśe iti kim ? devadattasya viṣayo 'nuvākaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL