Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
bhaurikyady-aisukaryadibhyo vidhalbhaktalau
Previous
-
Next
Click here to show the links to concordance
bhaurikyādy-ai
ṣ
ukāryādibhyo vidhalbhaktalau
|| PS_4,2.54 ||
_____START JKv_4,2.54:
bhairikyādibhyaḥ aiṣukāryādibhyaś ca yathāsaṅkhyaṃ vidhal bhaktal ity etau pratyayau bhavataḥ viṣayo deśe ity etasmin viṣaye /
aṇo 'pavādaḥ /
bhaurikividhaḥ /
vaipeyavidhaḥ /
aiṣukāryādibhyaḥ - aiṣukāribhaktaḥ /
sārasyāyanabhaktaḥ /
bhauriki /
vaipeya /
bhauliki /
caiṭayata /
kāṇeya /
vāṇijaka /
vālija /
vālijyaka /
śaikayata /
vaikayata /
aiṣukāri /
sārasyāyana /
cāndrāyaṇa /
dvyākṣāyaṇa /
tryākṣāyaṇa /
auḍāyana /
jaulāyana /
khāḍāyana /
sauvīra /
dāsamitri /
dāsamitrāyaṇa /
śaudrāṇa /
dākṣāyaṇa /
śayaṇḍa /
tārkṣyāyaṇa /
śaubhrāyaṇa /
sāyaṇḍi /
śauṇdi /
vaiśvamāṇava /
vaiśvadhenava /
nada /
tuṇḍadeva /
viśadeva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL