Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
so 'sya-adir iti cchandasah pragathesu
Previous
-
Next
Click here to show the links to concordance
so 'sya-ādir iti cchandasa
ḥ
pragāthe
ṣ
u
|| PS_4,2.55 ||
_____START JKv_4,2.55:
sa iti samarthavibhaktiḥ /
asya iti pratyaya-arthaḥ /
ādiḥ iti prakr̥tiviśeṣanam /
iti-karaṇo vivakṣārthaḥ /
chandasaḥ iti prakr̥tinirdeśaḥ /
pragātheṣu iti pratyayārthaviśeṣaṇam /
sa iti prathamāsamarthād asya ti ṣaṣṭyārthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ chandaś cet tadādir bhavati, yat tadasya iti nirdiṣṭaṃ pragāthāś cet te bhavanti, iti-karaṇas tataś ced vivakṣā /
[#377]
paṅktir ādir asya pāṅkataḥ pragāthaḥ /
ānuṣṭubhaḥ /
jāgataḥ /
ādiḥ iti kim ? anuṣṭubḥ madhyam asya pragāthasya /
chandasaḥ iti kim ? udutya-śabda ādir asya pragāthasya /
pragātheṣu iti kim ? paṅktir ādir asya anuvākasya /
pragātha-śabdaḥ kriyānimittakaḥ kvacid eva mantraviśeṣe vartate /
yatra dve r̥cau pragrathanena tisraḥ kriyante, sa pragrathanāt prakarṣagānād vā pragāthaḥ ity ucyate /
chandasaḥ pratyayavidhāne napuṃsake svārtha upasaṅkhyānam /
triṣṭub eva traiṣṭubham /
jāgatam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL