Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ghaña sāsyā kriyeti ña || PS_4,2.58 ||


_____START JKv_4,2.58:

sā iti samarthavibhaktiḥ /
asyām iti pratyayārthaḥ strīliṅgaḥ /
kriyā iti prakr̥tyartha-viśeṣaṇam /
ghañaḥ iti prakr̥tinirdeśaḥ /
iti karaṇo vivakṣārthaḥ /
ghañantāt kiyāvācinaḥ prathamāsamarthād asyām iti saptamyarthe strīliṅge ñaḥ prayayo bhavati /
ghañaḥ iti kr̥d-grahaṇam, tatra gatikāraka-pūrvam api gr̥hyate /
śyenapāto 'syāṃ vartate śyainaṃpātā /
tailaṃpātā ghañaḥ iti kim ? śyenapatanam asyāṃ vartate /
kriyā iti kim ? prākāro 'syāṃ vartate /
atha samarthavibhaktiḥ pratyayārthaś ca kasmāt punar upādiyate, yāvatā dvayam api prakr̥tam eva ? krīḍāyām ity anena tatsambaddham, atastadanuvr̥ttau krīḍānuvr̥ttir api sambhāvyeta /
sāmānyena ca+idaṃ vidhānam /
daṇḍapāto 'syāṃ tithau vartate dāṇḍapātā tithiḥ /
mausalapātā tithiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL