Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
ghañah sasyam kriyeti ñah
Previous
-
Next
Click here to show the links to concordance
ghaña
ḥ
sāsyā
ṃ
kriyeti ña
ḥ
|| PS_4,2.58 ||
_____START JKv_4,2.58:
sā iti samarthavibhaktiḥ /
asyām iti pratyayārthaḥ strīliṅgaḥ /
kriyā iti prakr̥tyartha-viśeṣaṇam /
ghañaḥ iti prakr̥tinirdeśaḥ /
iti karaṇo vivakṣārthaḥ /
ghañantāt kiyāvācinaḥ prathamāsamarthād asyām iti saptamyarthe strīliṅge ñaḥ prayayo bhavati /
ghañaḥ iti kr̥d-grahaṇam, tatra gatikāraka-pūrvam api gr̥hyate /
śyenapāto 'syāṃ vartate śyainaṃpātā /
tailaṃpātā ghañaḥ iti kim ? śyenapatanam asyāṃ vartate /
kriyā iti kim ? prākāro 'syāṃ vartate /
atha samarthavibhaktiḥ pratyayārthaś ca kasmāt punar upādiyate, yāvatā dvayam api prakr̥tam eva ? krīḍāyām ity anena tatsambaddham, atastadanuvr̥ttau krīḍānuvr̥ttir api sambhāvyeta /
sāmānyena ca+idaṃ vidhānam /
daṇḍapāto 'syāṃ tithau vartate dāṇḍapātā tithiḥ /
mausalapātā tithiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL