Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
chando-brahamanani ca tad-visayani
Previous
-
Next
Click here to show the links to concordance
chando-brāhama
ṇ
āni ca tad-vi
ṣ
ayā
ṇ
i
|| PS_4,2.66 ||
_____START JKv_4,2.66:
prokta-grahaṇam anuvartate /
chandāṃsi brāhmaṇāni ca proktapratyayāntāni tadviṣayāṇy eva bhavanti /
adhyetr̥veditr̥ratyayaviṣayāṇi /
ananyabhāvo viṣaya-arthaḥ /
tena svātantryam upādhyāntarayogo vakyaṃ ca nivartate /
[#380]
kaṭhena proktam adhīyate kaṭhāḥ /
maudāḥ /
paippalādāḥ /
ārcābhinaḥ /
vājasaneyinaḥ /
brāhamaṇāni khalv api - tāṇḍinaḥ /
bhālllavinaḥ /
śāṭyāyaninaḥ /
aitareyiṇaḥ /
brāhmaṇa-grahaṇaṃ kiṃ, yāvatā chanda eva tad ? brāhmaṇaviśeṣa-pratipatty-artham /
iha tadviṣayatā mā bhūt, yājñavalkyena proktāni brāhmanṇāni yājñavalkyāni /
saulabhāni /
cakāro 'nukta-samuccaya-arthaḥ /
kalpe - kāśyapinaḥ /
kauśikinaḥ /
sūtre - pārāśariṇo bhikṣavaḥ /
śailālino naṭāḥ /
karmandinaḥ /
kr̥śāśvinaḥ /
chando-brāhmaṇāni iti kim ? pāṇinīyaṃ vyākaraṇam /
paiṅgī kalpaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL