Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tad asminn asti iti deśe tannāmni || PS_4,2.67 ||


_____START JKv_4,2.67:

tat iti prathamā samarthavibhaktiḥ /
asmin iti pratyayārthaḥ /
asti īt prakr̥tyartha-viśeṣaṇam /
iti-karaṇo vivakṣa-arthaḥ /
deśe tannamni iti pratyayārtha-viśeṣaṇam /
tat iti rathamāsamarthād asmin iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamartham asti cet tad bhavati yad asmin iti nirdiṣṭaṃ deśaś cet sa tannāmā bhavati, pratyayāntanāmā, iti-karaṇas tataś ced vivakṣā /
udumbarā asmin deśe santi audumbaraḥ /
bālbajaḥ /
pārvataḥ /
matvarthīyāpavādo yogaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL