Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
krrn-m-ej-antah
Previous
-
Next
Click here to show the links to concordance
kr
̥
n-m-ej-anta
ḥ
|| PS_1,1.39 ||
_____START JKv_1,1.39:
kr̥d yo ma-kāra-antaḥ, ej-antaś ca tad-antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /
svāduṅ-kāraṃ bhuṅkte /
sampannaṅ-kāraṃ bhuṅkte /
lavaṇaṅ-kāraṃ bhuṅkte /
ejantaḥ-vakṣe rāyaḥ /
tā vāmeṣe rathānām /
r̥tve dakṣāya jīvase /
jyok ca sūryaṃ dr̥śe /
vakṣe iti vaceḥ tum-arthe se-sen-ase (*3,4.9) iti se-pratyaye kutve ṣatve ca kr̥te rūpam /
eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca kr̥te rūpam /
jīvase iti jīveḥ ase pratyaye rūpam /
dr̥śe iti dr̥śeḥ ken-pratyayo nipātyate - dr̥śe vikhye ca (*3,4.11) iti /
anta-grahaṇam aupadeśika-pratipatty-artham /
iha mā bhūt - ādhaye, cikīrṣave, kumbha-kārebhyaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL