Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
janapade lup
Previous
-
Next
Click here to show the links to concordance
janapade lup
|| PS_4,2.81 ||
_____START JKv_4,2.81:
deśe tannāmni yaś cāturarthikaḥ pratyayaḥ bhavati, tasya deśaviśeṣe anapade 'bhidheye lub bhavati /
grāmasamudāyo janapadaḥ /
pañcālānāṃ nivāso janapadaḥ pañcālāḥ /
kuravaḥ /
matsyāḥ /
aṅgāḥ /
baṅṅāḥ /
magadhāḥ /
suhmāḥ /
puṇḍrāḥ /
iha kasmān na bhavati, udumbarāḥ asmin santi audumbaro janapadaḥ, vaidiśo janapadaḥ iti ? tannāmni iti vartate /
na ca atra lubantaṃ tannāmadheyaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL