Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sarkaraya va
Previous
-
Next
Click here to show the links to concordance
śarkarāyā vā
|| PS_4,2.83 ||
_____START JKv_4,2.83:
śarkarā-śabdād utpannasya cāturarthikasya pratyayasya vā lub bhavati /
vā-grahaṇaṃ kim, yāvatā śarkarā-śabdaḥ kumudādiṣu varāhādiṣu ca paṭhyate, tatra pāṭhasamarthyāt pratyayasya pakṣe śravaṇaṃ bhaviṣyati ? evaṃ tarhy etaj jñāpayati, śarkarā-śabdād autsargiko bhavati, tasya ayaṃ vikalpito lup iti /
śarkarā /
śārkaram /
gaṇapāṭhāc ca śravaṇam uttarasūtre vihitau ca dvau pratyayau, tad evaṃ ṣaḍ rūpāṇi bhavanti /
śarkarā, śārkaram, śarkarikam, śārkarakam , śārkarikam, śarkarīyam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL