Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
sese
Previous
-
Next
Click here to show the links to concordance
śe
ṣ
e
|| PS_4,2.92 ||
_____START JKv_4,2.92:
śeṣe ity adhikāro 'yam /
yānita ūrdhvaṃ pratyayān anukramiṣyāmaḥ, śeṣe 'rthe te veditavyāḥ /
upayuktād anyaḥ śeṣaḥ /
apatyādibhyaś caturartha-paryantebhyo 'nyo 'rthaḥ /
śeṣaḥ /
tasya idaṃ viśeṣā hy apatyasamūhādayaḥ, teṣu ghādayo mā bhūvan iti śeṣādhikāraḥ kriyate /
kiṃ ca sarveṣu jātādiṣu ghādayo yathā syuḥ anantareṇa+ev ārthādeśena sambandhitvena kr̥tārthatā mā jñāyi iti sākalyārthaṃ śeṣa-vacanam /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
vakṣyati -
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL