Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
rastra-avaraparad gha-khau
Previous
-
Next
Click here to show the links to concordance
rā
ṣṭ
ra-avāra
pārād gha-khau
|| PS_4,2.94 ||
_____START JKv_4,2.94:
rāṣṭra avārapāra ity etābhyāṃ yathāsaṅkhyaṃ gha-khau ity etau pratyayau bhavataḥ /
rāṣṭriyaḥ /
avārapārīṇaḥ /
vigr̥hītād api iṣyate /
avārīṇaḥ /
pārīṇaḥ /
viparītāc ca /
pārāvārīṇaḥ /
prakr̥ti-viśeṣa+upādāna-mātreṇa tāvat pratyayā vidhīyante /
teṣāṃ tu jātādayo 'rthāḥ samartha-vibhaktayaś ca purastād vakṣyante //
grāmād yakhañau (*4,2.93) /
grāma-śabdāt ya khañ ity etau pratyayau bhavataḥ /
grāmyaḥ, grāmīṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL