Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

rakor amanuye ' ca || PS_4,2.100 ||


_____START JKv_4,2.100:

raṅku-śabdād aṇ pratyayo bhavati, cakārāt ṣphak ca śaiṣiko 'manusye 'bhidheye /
rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ /
amanusye iti kim ? rāṅkavako manusyaḥ /
nanu ca raṅku-śabdaḥ kacchādiṣu paṭhyate, tatra ca manuṣya-tasthayor vuñ (*4,2.134) iti manusye paratvād vuñaiva bhavitavyaṃ, kacchādipāṭhādamanusye aṇ api siddhaḥ, kim iha manusya-pratiṣedhena aṇgrahanena ca ? tad ucyate, na+eva ayam manusyapratiṣedhaḥ, kiṃ tarhi, nañivayaktanyāyena manusyasadr̥śe prāṇini pratipattiḥ kriyate /
tena rāṅkavaḥ kambalaḥ iti ṣphak na bhavati /
viśeṣavihitena ca ṣphakā aṇo bādhā mā bhūt ity aṇ-grahaṇam api kriyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL