Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
rankor amanusye 'n ca
Previous
-
Next
Click here to show the links to concordance
ra
ṅ
kor amanu
ṣ
ye '
ṇ
ca
|| PS_4,2.100 ||
_____START JKv_4,2.100:
raṅku-śabdād aṇ pratyayo bhavati, cakārāt ṣphak ca śaiṣiko 'manusye 'bhidheye /
rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ /
amanusye iti kim ? rāṅkavako manusyaḥ /
nanu ca raṅku-śabdaḥ kacchādiṣu paṭhyate, tatra ca manuṣya-tasthayor vuñ (*4,2.134) iti manusye paratvād vuñaiva bhavitavyaṃ, kacchādipāṭhādamanusye aṇ api siddhaḥ, kim iha manusya-pratiṣedhena aṇgrahanena ca ? tad ucyate, na+eva ayam manusyapratiṣedhaḥ, kiṃ tarhi, nañivayaktanyāyena manusyasadr̥śe prāṇini pratipattiḥ kriyate /
tena rāṅkavaḥ kambalaḥ iti ṣphak na bhavati /
viśeṣavihitena ca ṣphakā aṇo bādhā mā bhūt ity aṇ-grahaṇam api kriyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL