Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
avyayat tyap
Previous
-
Next
Click here to show the links to concordance
avyayāt tyap
|| PS_4,2.104 ||
_____START JKv_4,2.104:
avyayāt tyap pratyayo bhavati śaiṣikaḥ /
amehakvatasitrebhyas tyadvidhir yo 'vyayāt smr̥taḥ /
ninirbhyāṃ ghruvagatyoś ca praveśo niyame tathā //
amātyaḥ /
ihatyaḥ /
kvatyaḥ /
itastyaḥ /
tatratyaḥ /
yatratyaḥ /
parigaṇanaṃ kim ? aupariṣṭaḥ paurastaḥ /
pārastaḥ /
vr̥ddhāttudho bhavati /
ārātīyaḥ /
tyab nerghruve /
niyataṃ ghruvam nityam /
niso gate /
nirgato varṇāśramebhyaḥ niṣṭyaḥ caṇḍālādiḥ /
āvisaś chandasi /
āvis śabdāc chandasi tyap pratyayo bhavati /
āviṣṭyo vardhate cārurāsu /
araṇyāṇ ṇo vaktavyaḥ /
āraṇyāḥ sumanasaḥ /
dūrādetyaḥ /
dūretyaḥ pathikaḥ /
uttarādāhañ /
auttarāham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#391]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL