Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
dik-purvapadad asañjñayam ñah
Previous
-
Next
Click here to show the links to concordance
dik-pūrvapadād asañjñāyā
ṃ
ña
ḥ
|| PS_4,2.107 ||
_____START JKv_4,2.107:
asañjñāyām iti prakr̥ti-viśeṣaṇam /
dik-pūrvapadāt prātipadikāt asañjñā-viṣayāt ñaḥ patyayo hbavati śaiṣikaḥ /
aṇo 'pavadaḥ /
paurvaśālaḥ /
dākṣiṇaśālaḥ /
āparaśālaḥ /
asañjñāyām iti kim ? pūrvaiṣukāmaśamaḥ /
aparaiṣukāmaśamaḥ /
dikṣaṅkhye sañjñāyām (*2,1.50) iti samāsaḥ /
prācāṃ grāmanagarāṇām iti uttarapada-vr̥ddhiḥ /
pada-grahaṇaṃ svarūpavidhinirāsārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL