Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
prastha-uttarapada-paladyadi-ka-upadhadan
Previous
-
Next
Click here to show the links to concordance
prastha-uttarapada-paladyādi-ka-upadhāda
ṇ
|| PS_4,2.110 ||
_____START JKv_4,2.110:
prasthottarapadāta paladyādibhyaḥ kakāropadhāt ca prātipadikād aṇ pratyayo bhavati śaisikaḥ /
udīcyagrāmalakṣaṇasya año 'pavādaḥ /
mādrīprasthaḥ /
māhakīrasthaḥ /
paladyādibhyaḥ - pāladaḥ /
pāriṣadaḥ /
kakāropadhāt - nailīnakaḥ /
caiyātakaḥ /
paladyādiṣu yo vāhīkagrāmaḥ, tataḥ ṭhaññiṭhayoḥ apavādaḥ /
yathā - gauṣṭhī, naitakī iti /
gomatī-śabdaḥ paṭhyate, tato ropadhetoḥ prācām (*4,2.123) iti vuño 'pavādaḥ /
vāhīka-śabdaḥ kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (*4,2.114) bādhitum /
aṇgrahaṇaṃ bādhakabādhanārtham /
paladī /
pariṣat /
yakr̥lloman /
romaka /
kālakūṭa /
paṭaccara /
vāhīka /
kalakīṭa /
malakīṭa /
kamalakīṭa /
kamalabhidā /
goṣṭhī /
kamalakīra /
bāhukīta /
naitakī /
parikhā /
śūrasena /
gomatī /
udayāna /
paladyādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL