Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
na dvy-acah pracya-bharatesu
Previous
-
Next
Click here to show the links to concordance
na dvy-aca
ḥ
prācya-bharatesu
|| PS_4,2.113 ||
_____START JKv_4,2.113:
dvy-acaḥ prātipadikāt prācya-bharata-gotrād iñantād aṇ pratyayo na bhavati /
pūrveṇa prāptaḥ pratiṣidhyate /
paiṅgīyāḥ /
pauṣṭhīyāḥ /
caidīyāḥ /
pauṣkīyāḥ /
kāśīyāḥ /
pāśīyāḥ /
dvyacaḥ iti kim ? pānnāgārāḥ /
prācyabharateṣu iti kim ? dākṣāḥ /
kāśīyāḥ iti katham udāhr̥taṃ, yāvatā kāśyādibhyaṣ ṭhañ - ñiṭhābhyāṃ bhavitavyam ? na+etad asti /
deśavācinaḥ kāśiśabdasya tatra grahaṇaṃ caidi-śabdena sāhacaryāt /
gotrāt tu vr̥ddhācchaḥ eva bhavati /
jñāpakād anyatra prācya-grahaṇena bharata-grahaṇaṃ na bhavati iti sva-śabdena bharatānām upādānaṃ kr̥tam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#393]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL