Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
bhavatas thak-chasau
Previous
-
Next
Click here to show the links to concordance
bhavata
ṣ
ṭ
hak-chasau
|| PS_4,2.115 ||
_____START JKv_4,2.115:
vr̥ddhāt ity eva /
bhavac-chabdād vr̥ddhāt ṭhak-chasau pratyayau bhavataḥ śaiṣikau /
chasya apavādau sakāraḥ padasañjña-arthaḥ /
bhavatastyadāditvād vr̥ddha-sañjñā /
bhāvatkaḥ /
bhavadīyaḥ /
avr̥ddhāt tu bhavataḥ śaturaṇeva bhavati /
bhāvataḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL