Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
prastha-pura-vahantac ca
Previous
-
Next
Click here to show the links to concordance
prastha-pura-vahāntāc ca
|| PS_4,2.122 ||
_____START JKv_4,2.122:
vr̥ddhāt ity eva, deśe iti ca /
anta-śabdaḥ pratyekam abhisambadhyate /
prasthapura vaha ity evam antāt deśa-vācinaḥ prātipadikād vr̥ddhād vuñ pratyayo bhavati śaiṣikaḥ /
chasya apavādaḥ /
mālāprasthakaḥ /
nāndīpurakaḥ /
kāntīpurakaḥ /
pailuvahakaḥ /
phālgunīvahakaḥ /
purānto ropadhastataḥ uttarasūtraiṇaiva siddham aprāgartham iha grahaṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL