Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

prastha-pura-vahāntāc ca || PS_4,2.122 ||


_____START JKv_4,2.122:

vr̥ddhāt ity eva, deśe iti ca /
anta-śabdaḥ pratyekam abhisambadhyate /
prasthapura vaha ity evam antāt deśa-vācinaḥ prātipadikād vr̥ddhād vuñ pratyayo bhavati śaiṣikaḥ /
chasya apavādaḥ /
mālāprasthakaḥ /
nāndīpurakaḥ /
kāntīpurakaḥ /
pailuvahakaḥ /
phālgunīvahakaḥ /
purānto ropadhastataḥ uttarasūtraiṇaiva siddham aprāgartham iha grahaṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL