Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

janapada-tadavadhyoś ca || PS_4,2.124 ||


_____START JKv_4,2.124:

vr̥ddhāt ity eva, deśe iti ca /
tadviśeṣanaṃ janapada-tadavadhī /
vr̥ddhāj janapada-vācinaḥ tadavadhi-vācinaś ca prātipadikāt vuñ pratyayo bhavati śaisikaḥ /
chasya apavādaḥ /
ābhisārakaḥ /
ādarśakaḥ /
janapadāvadheḥ khalv api aupuṣṭakaḥ /
śyāmāyanakaḥ /
tadavadher api janapā eva gr̥hyate na grāmaḥ /
kim arthaṃ tarhi grahaṇam ? bādhakabādhana-artham /
gartottarapadāc chaṃ bādhitvā vuñ eva janapada-avadher bhavati /
traigartakaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL