Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
janapada-tadavadhyos ca
Previous
-
Next
Click here to show the links to concordance
janapada-tadavadhyoś ca
|| PS_4,2.124 ||
_____START JKv_4,2.124:
vr̥ddhāt ity eva, deśe iti ca /
tadviśeṣanaṃ janapada-tadavadhī /
vr̥ddhāj janapada-vācinaḥ tadavadhi-vācinaś ca prātipadikāt vuñ pratyayo bhavati śaisikaḥ /
chasya apavādaḥ /
ābhisārakaḥ /
ādarśakaḥ /
janapadāvadheḥ khalv api aupuṣṭakaḥ /
śyāmāyanakaḥ /
tadavadher api janapā eva gr̥hyate na grāmaḥ /
kim arthaṃ tarhi grahaṇam ? bādhakabādhana-artham /
gartottarapadāc chaṃ bādhitvā vuñ eva janapada-avadher bhavati /
traigartakaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL