Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

avr̥ddhād api bahuvacana-viayāt || PS_4,2.125 ||


_____START JKv_4,2.125:

janapada-tadavadhyoḥ ity eva /
avr̥ddhād vr̥ddhāc ca janapadāt tadavadhi-vācinaś ca bahuvanaca-viṣayāt prātipadikād vuñ pratyayo bhavati śaisikaḥ /
aṇchayor apavādaḥ /
avr̥ddhāj janapadāt tāvat - aṅgāḥ /
vaṅgāḥ /
kaliṅgāḥ /
āṅgakaḥ /
vāṅgakaḥ /
kāliṅgakaḥ /
avr̥ddhāj janapada-avadheḥ - ajamīḍhāḥ /
ajakrandrāḥ /
ājamīḍhakaḥ /
ājakrandakaḥ /
vr̥ddhāj janapadāt - dārvāḥ /
jāmbvāḥ /
dārvakaḥ /
jāmbvakaḥ /
vr̥ddhāj janapadāvadheḥ - kālañjarāḥ /
vaikuliśāḥ /
kālañjarakaḥ /
vaikuliśakaḥ /
viṣaya-grahaṇamanayatra bhāvārtham /
janapada-ekaśeṣa-bahutve mā bhūt /
vartanyaḥ /
vārtanaḥ /
apigrahaṇaṃ kim yāvatā vr̥ddhāta pūrveṇa+eva siddham ? takrakauṇḍinyanyāyena bādhā mā vijñāyi iti samuccīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL