Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
avrrddhad api bahuvacana-visayat
Previous
-
Next
Click here to show the links to concordance
avr
̥
ddhād api bahuvacana-vi
ṣ
ayāt
|| PS_4,2.125 ||
_____START JKv_4,2.125:
janapada-tadavadhyoḥ ity eva /
avr̥ddhād vr̥ddhāc ca janapadāt tadavadhi-vācinaś ca bahuvanaca-viṣayāt prātipadikād vuñ pratyayo bhavati śaisikaḥ /
aṇchayor apavādaḥ /
avr̥ddhāj janapadāt tāvat - aṅgāḥ /
vaṅgāḥ /
kaliṅgāḥ /
āṅgakaḥ /
vāṅgakaḥ /
kāliṅgakaḥ /
avr̥ddhāj janapada-avadheḥ - ajamīḍhāḥ /
ajakrandrāḥ /
ājamīḍhakaḥ /
ājakrandakaḥ /
vr̥ddhāj janapadāt - dārvāḥ /
jāmbvāḥ /
dārvakaḥ /
jāmbvakaḥ /
vr̥ddhāj janapadāvadheḥ - kālañjarāḥ /
vaikuliśāḥ /
kālañjarakaḥ /
vaikuliśakaḥ /
viṣaya-grahaṇamanayatra bhāvārtham /
janapada-ekaśeṣa-bahutve mā bhūt /
vartanyaḥ /
vārtanaḥ /
apigrahaṇaṃ kim yāvatā vr̥ddhāta pūrveṇa+eva siddham ? takrakauṇḍinyanyāyena bādhā mā vijñāyi iti samuccīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL