Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
dhumadibhyas ca
Previous
-
Next
Click here to show the links to concordance
dhūmādibhyaś ca
|| PS_4,2.127 ||
_____START JKv_4,2.127:
dhūmādibhyo deśavacibhyaḥ prātipadikebhyaḥ vuñ pratyayo bhavati śaiṣikaḥ /
aṇāder apavādaḥ /
dhaumakaḥ /
khāṇḍakaḥ /
pātheya-śabdaḥ paṭhyate, tasya yopadhātvād eva vuñi siddhe sāmarthyād adeśārthaṃ grahaṇam /
tathā videha-anartaśabdayoḥ janapada-lakṣaṇe vuñi siddhe 'deśārthaḥ pāṭhaḥ /
videhānāṃ kṣatriyāṇāṃ svaṃ vaidehakam /
ānartakam /
samudra-śabdaḥ paṭhyate, tasya nāvi manuṣye ca vuñ iṣyate /
sāmudrikā nauḥ /
sāmudrako manusyaḥ /
anyatra na bhavati, sāmudraṃ jalam iti /
dhūma /
khaṇḍa /
śaśādana /
ārjunāda /
dāṇḍāyanasthalī /
māhakasthalī /
ghoṣasthalī /
māṣasthalī /
rājasthalī /
rājagr̥ha /
satrāsāha /
bhakṣāsthalī /
madrakūla /
gartakūla /
āñjīkūla /
dvyāhāva /
tryāhāva /
saṃhīya /
varvara /
varcagarta /
videha /
ānarta /
māṭhara /
pātheya /
ghoṣa /
śiṣya /
mitra /
vala /
ārājñī /
dhartarājñī /
avayāta /
tīrtha /
kūlāt sauvīreṣu /
samudrānnāvi manusye ca /
kukṣi /
antarīpa /
dvīpa /
aruṇa /
ujjayinī /
dakṣiṇāpatha /
sāketa //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#396]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL