Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
nagarat kutsana-pravinyayoh
Previous
-
Next
Click here to show the links to concordance
nagarāt kutsana-prāvī
ṇ
yayo
ḥ
|| PS_4,2.128 ||
_____START JKv_4,2.128:
nagara-śabdāt vuñ pratyayo bhavati śaisikaḥ kutsane prāvīṇye ca gamyamāne /
pratyayārtha-viśeṣaṇaṃ ca+etat, kutsane prāvīṇye ca jātādau pratyayārtha iti /
kutsanaṃ nindanam /
prāvīṇyaṃ naipuṇyam /
kena ayaṃ muṣitaḥ panthā gātre pakṣamālidhūsaraḥ /
iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /
corā hi nāgarakā bhavanti /
kena+idaṃ likhitaṃ citraṃ manonetravikāśi yat /
iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /
pravīṇā hi nāgarakā bhavanti /
kutsanaprāvīṇyayoḥ iti kim ? nāgarā brāhmaṇāḥ /
katryādiṣu tu sañjñāśabdena sāhacaryāt sañjñānāgaraṃ paṭhyate, tasmin nāgareyakam iti pratyudāhāryam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL