Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
aranyan manusye
Previous
-
Next
Click here to show the links to concordance
ara
ṇ
yān manusye
|| PS_4,2.129 ||
_____START JKv_4,2.129:
araṇya-śabdād vuñ pratyayo bhavati śaisiko manusye 'bhidheye /
aupasaṅkhyānikasya ṇasya apavādaḥ /
āraṇyako manusyaḥ /
pathyādhyāyanyāyavihāramanusyahastiṣu iti vaktavyam /
āraṇyakaḥ panthāḥ /
āraṇyako 'dhyāyaḥ /
āraṇyako nyāyaḥ /
āraṇyako vihāraḥ /
āraṇyako manuṣyaḥ /
āraṇyako hastī /
vā gomayesu /
āraṇyāḥ, āraṇyakā gomayāḥ /
etesu iti kim ? āraṇyāḥ paśavaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL