Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vibhāā kuru-yugandharābhyām || PS_4,2.130 ||


_____START JKv_4,2.130:

kuru yugandhara ity etābhyāṃ vibhāṣā vuñ pratyayo bhavati śaiṣikaḥ /
kauravakaḥ, kauravaḥ /
yaugandharakaḥ , yaugandharaḥ /
janapada-śabdāv etau, tābhyām avr̥ddhād api iti nitye vuñi prāpte vikalpa ucyate /
kuru-śabdaḥ kacchādiṣv api paṭhyate, tatra vacanād aṇ api bhaviṣyati /
saiṣā yugandhara-arthā vibhāṣa /
manuṣyatatsthayoḥ tu kuru-śabdān nitya eva vuñ pratyayo bhavati, kauravako manusyaḥ, kauravakamasya hasitam iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL