Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
vibhasa kuru-yugandharabhyam
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā kuru-yugandharābhyām
|| PS_4,2.130 ||
_____START JKv_4,2.130:
kuru yugandhara ity etābhyāṃ vibhāṣā vuñ pratyayo bhavati śaiṣikaḥ /
kauravakaḥ, kauravaḥ /
yaugandharakaḥ , yaugandharaḥ /
janapada-śabdāv etau, tābhyām avr̥ddhād api iti nitye vuñi prāpte vikalpa ucyate /
kuru-śabdaḥ kacchādiṣv api paṭhyate, tatra vacanād aṇ api bhaviṣyati /
saiṣā yugandhara-arthā vibhāṣa /
manuṣyatatsthayoḥ tu kuru-śabdān nitya eva vuñ pratyayo bhavati, kauravako manusyaḥ, kauravakamasya hasitam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL