Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
2
kaccha-adibhyas ca
Previous
-
Next
Click here to show the links to concordance
kaccha-ādibhyaś ca
|| PS_4,2.133 ||
_____START JKv_4,2.133:
deśe ity eva /
kaccha ity evam ādibhyo deśavācibhyaḥ aṇ pratyayo bhavati śaisikaḥ /
vuñāder apavādaḥ /
kācchaḥ /
saindhavaḥ /
vārṇavaḥ /
kaccha-śabdo na bahuvacana-viṣayaḥ, tasya manusya-tatsthayor vuñarthaḥ pāṭhaḥ /
vijāpaka-śabdaḥ paṭhyate, tasya kopadhatvād eva aṇi siddhe grahanam uttarārtham /
kaccha /
sindhu /
varṇu /
gandhāra /
madhumat /
kamboja /
kaśmīra /
sālva /
kuru /
raṅku /
aṇu /
khaṇḍa /
dvīpa /
anūpa /
ajavāha /
vijāpakaḥ /
kulūna /
kacchādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL