Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tasminn ani ca yusmaka-asmakau
Previous
-
Next
Click here to show the links to concordance
tasminn a
ṇ
i ca yu
ṣ
māka-asmākau
|| PS_4,3.2 ||
_____START JKv_4,3.2:
tasmin iti sākṣād vihitaḥ khañ nirdiṣyate, na cakāra-anukr̥ṣṭaḥ chaḥ /
tasmin khañi aṇi ca yuṣmad-asmador yathāsaṅkhyaṃ yuṣmāka asmāka ity etāv ādeśau bhavataḥ /
nimittayor ādeśau prati yathāsaṅkhaṃ kasmān na bhavati ? yogavibhāgaḥ kariṣyate, tasmin khañi yuṣmad-asmadoḥ yuṣmāka-asmākau bhavataḥ, tato 'ṇi ca iti /
yauṣmākīṇaḥ /
āsmākīnaḥ /
yauṣmākaḥ /
āsmākaḥ /
tasmin aṇi ca iti kim ? yuṣmadīyaḥ /
asmadīyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL