Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
tavaka-mamakav ekavacane
Previous
-
Next
Click here to show the links to concordance
tavaka-mamakāv ekavacane
|| PS_4,3.3 ||
_____START JKv_4,3.3:
ekavacana-parayor yuṣmad-asmadoḥ tavaka mamaka ity etāv ādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi aṇi ca parataḥ /
nimittayos tu yathāsaṅkhyaṃ pūrvavad eva na bhavati /
nanu ca na lumatā aṅgasya (*1,1.63) iti pratyayalakṣaṇa-pratiṣedhād ekavacana-paratā yuṣmad-asmador na sambhavati ? vacanāt pratyayalakṣaṇam bhaviṣyati /
atha vā na+eva+idaṃ pratyayalakṣaṇaṃ, kiṃ tarhy anvartha-grahaṇam /
ekavacane yuṣmad-asamādī ekasya arthasya vācake tavaka-mamakāv ādeśau pratipadyete iti sūtra-arthaḥ /
tāvakīnaḥ /
māmakīnaḥ /
tāvakaḥ /
māmakaḥ /
tasminn aṇi ca ity eva, tvadīyaḥ /
madiyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL