Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
3
para-avara-adhama-uttama-purvac ca
Previous
-
Next
Click here to show the links to concordance
para-avara-adhama-uttama-pūrvāc ca
|| PS_4,3.5 ||
_____START JKv_4,3.5:
para avara adhama uttama ity evaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ /
parārdhyam /
avarārdhyam /
adhamārdhyam /
uttamārdhyam /
pūrva-grahaṇaṃ kim ? para-avara-adhama-uttamebhyaḥ ity eva+ucyate, ardhāt iti vartate, tasya tatpūrvatā vijñāsyate ? para-avara-śabdāv adig-grahaṇāv api staḥ paraṃ sukham, avaram sukham iti /
tatra kr̥ta-arthatvād dik-śabdapakṣe pareṇa ṭhañyatau syātām /
asmāt pūrva-grahaṇād yat pratyayo bhavati parārdhyam, avarārdhyam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL